Declension table of ?sambhrānti

Deva

FeminineSingularDualPlural
Nominativesambhrāntiḥ sambhrāntī sambhrāntayaḥ
Vocativesambhrānte sambhrāntī sambhrāntayaḥ
Accusativesambhrāntim sambhrāntī sambhrāntīḥ
Instrumentalsambhrāntyā sambhrāntibhyām sambhrāntibhiḥ
Dativesambhrāntyai sambhrāntaye sambhrāntibhyām sambhrāntibhyaḥ
Ablativesambhrāntyāḥ sambhrānteḥ sambhrāntibhyām sambhrāntibhyaḥ
Genitivesambhrāntyāḥ sambhrānteḥ sambhrāntyoḥ sambhrāntīnām
Locativesambhrāntyām sambhrāntau sambhrāntyoḥ sambhrāntiṣu

Compound sambhrānti -

Adverb -sambhrānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria