Declension table of ?sambhinnavyañjanā

Deva

FeminineSingularDualPlural
Nominativesambhinnavyañjanā sambhinnavyañjane sambhinnavyañjanāḥ
Vocativesambhinnavyañjane sambhinnavyañjane sambhinnavyañjanāḥ
Accusativesambhinnavyañjanām sambhinnavyañjane sambhinnavyañjanāḥ
Instrumentalsambhinnavyañjanayā sambhinnavyañjanābhyām sambhinnavyañjanābhiḥ
Dativesambhinnavyañjanāyai sambhinnavyañjanābhyām sambhinnavyañjanābhyaḥ
Ablativesambhinnavyañjanāyāḥ sambhinnavyañjanābhyām sambhinnavyañjanābhyaḥ
Genitivesambhinnavyañjanāyāḥ sambhinnavyañjanayoḥ sambhinnavyañjanānām
Locativesambhinnavyañjanāyām sambhinnavyañjanayoḥ sambhinnavyañjanāsu

Adverb -sambhinnavyañjanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria