Declension table of ?sambhinnatā

Deva

FeminineSingularDualPlural
Nominativesambhinnatā sambhinnate sambhinnatāḥ
Vocativesambhinnate sambhinnate sambhinnatāḥ
Accusativesambhinnatām sambhinnate sambhinnatāḥ
Instrumentalsambhinnatayā sambhinnatābhyām sambhinnatābhiḥ
Dativesambhinnatāyai sambhinnatābhyām sambhinnatābhyaḥ
Ablativesambhinnatāyāḥ sambhinnatābhyām sambhinnatābhyaḥ
Genitivesambhinnatāyāḥ sambhinnatayoḥ sambhinnatānām
Locativesambhinnatāyām sambhinnatayoḥ sambhinnatāsu

Adverb -sambhinnatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria