Declension table of ?sambhinnasarvāṅgā

Deva

FeminineSingularDualPlural
Nominativesambhinnasarvāṅgā sambhinnasarvāṅge sambhinnasarvāṅgāḥ
Vocativesambhinnasarvāṅge sambhinnasarvāṅge sambhinnasarvāṅgāḥ
Accusativesambhinnasarvāṅgām sambhinnasarvāṅge sambhinnasarvāṅgāḥ
Instrumentalsambhinnasarvāṅgayā sambhinnasarvāṅgābhyām sambhinnasarvāṅgābhiḥ
Dativesambhinnasarvāṅgāyai sambhinnasarvāṅgābhyām sambhinnasarvāṅgābhyaḥ
Ablativesambhinnasarvāṅgāyāḥ sambhinnasarvāṅgābhyām sambhinnasarvāṅgābhyaḥ
Genitivesambhinnasarvāṅgāyāḥ sambhinnasarvāṅgayoḥ sambhinnasarvāṅgāṇām
Locativesambhinnasarvāṅgāyām sambhinnasarvāṅgayoḥ sambhinnasarvāṅgāsu

Adverb -sambhinnasarvāṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria