Declension table of ?sambhinnasarvāṅga

Deva

NeuterSingularDualPlural
Nominativesambhinnasarvāṅgam sambhinnasarvāṅge sambhinnasarvāṅgāṇi
Vocativesambhinnasarvāṅga sambhinnasarvāṅge sambhinnasarvāṅgāṇi
Accusativesambhinnasarvāṅgam sambhinnasarvāṅge sambhinnasarvāṅgāṇi
Instrumentalsambhinnasarvāṅgeṇa sambhinnasarvāṅgābhyām sambhinnasarvāṅgaiḥ
Dativesambhinnasarvāṅgāya sambhinnasarvāṅgābhyām sambhinnasarvāṅgebhyaḥ
Ablativesambhinnasarvāṅgāt sambhinnasarvāṅgābhyām sambhinnasarvāṅgebhyaḥ
Genitivesambhinnasarvāṅgasya sambhinnasarvāṅgayoḥ sambhinnasarvāṅgāṇām
Locativesambhinnasarvāṅge sambhinnasarvāṅgayoḥ sambhinnasarvāṅgeṣu

Compound sambhinnasarvāṅga -

Adverb -sambhinnasarvāṅgam -sambhinnasarvāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria