Declension table of ?sambhīta

Deva

NeuterSingularDualPlural
Nominativesambhītam sambhīte sambhītāni
Vocativesambhīta sambhīte sambhītāni
Accusativesambhītam sambhīte sambhītāni
Instrumentalsambhītena sambhītābhyām sambhītaiḥ
Dativesambhītāya sambhītābhyām sambhītebhyaḥ
Ablativesambhītāt sambhītābhyām sambhītebhyaḥ
Genitivesambhītasya sambhītayoḥ sambhītānām
Locativesambhīte sambhītayoḥ sambhīteṣu

Compound sambhīta -

Adverb -sambhītam -sambhītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria