Declension table of ?sambhavana

Deva

NeuterSingularDualPlural
Nominativesambhavanam sambhavane sambhavanāni
Vocativesambhavana sambhavane sambhavanāni
Accusativesambhavanam sambhavane sambhavanāni
Instrumentalsambhavanena sambhavanābhyām sambhavanaiḥ
Dativesambhavanāya sambhavanābhyām sambhavanebhyaḥ
Ablativesambhavanāt sambhavanābhyām sambhavanebhyaḥ
Genitivesambhavanasya sambhavanayoḥ sambhavanānām
Locativesambhavane sambhavanayoḥ sambhavaneṣu

Compound sambhavana -

Adverb -sambhavanam -sambhavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria