Declension table of sambhāvya

Deva

MasculineSingularDualPlural
Nominativesambhāvyaḥ sambhāvyau sambhāvyāḥ
Vocativesambhāvya sambhāvyau sambhāvyāḥ
Accusativesambhāvyam sambhāvyau sambhāvyān
Instrumentalsambhāvyena sambhāvyābhyām sambhāvyaiḥ sambhāvyebhiḥ
Dativesambhāvyāya sambhāvyābhyām sambhāvyebhyaḥ
Ablativesambhāvyāt sambhāvyābhyām sambhāvyebhyaḥ
Genitivesambhāvyasya sambhāvyayoḥ sambhāvyānām
Locativesambhāvye sambhāvyayoḥ sambhāvyeṣu

Compound sambhāvya -

Adverb -sambhāvyam -sambhāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria