Declension table of ?sambhāvitavya

Deva

NeuterSingularDualPlural
Nominativesambhāvitavyam sambhāvitavye sambhāvitavyāni
Vocativesambhāvitavya sambhāvitavye sambhāvitavyāni
Accusativesambhāvitavyam sambhāvitavye sambhāvitavyāni
Instrumentalsambhāvitavyena sambhāvitavyābhyām sambhāvitavyaiḥ
Dativesambhāvitavyāya sambhāvitavyābhyām sambhāvitavyebhyaḥ
Ablativesambhāvitavyāt sambhāvitavyābhyām sambhāvitavyebhyaḥ
Genitivesambhāvitavyasya sambhāvitavyayoḥ sambhāvitavyānām
Locativesambhāvitavye sambhāvitavyayoḥ sambhāvitavyeṣu

Compound sambhāvitavya -

Adverb -sambhāvitavyam -sambhāvitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria