Declension table of ?sambhāvitavya

Deva

MasculineSingularDualPlural
Nominativesambhāvitavyaḥ sambhāvitavyau sambhāvitavyāḥ
Vocativesambhāvitavya sambhāvitavyau sambhāvitavyāḥ
Accusativesambhāvitavyam sambhāvitavyau sambhāvitavyān
Instrumentalsambhāvitavyena sambhāvitavyābhyām sambhāvitavyaiḥ sambhāvitavyebhiḥ
Dativesambhāvitavyāya sambhāvitavyābhyām sambhāvitavyebhyaḥ
Ablativesambhāvitavyāt sambhāvitavyābhyām sambhāvitavyebhyaḥ
Genitivesambhāvitavyasya sambhāvitavyayoḥ sambhāvitavyānām
Locativesambhāvitavye sambhāvitavyayoḥ sambhāvitavyeṣu

Compound sambhāvitavya -

Adverb -sambhāvitavyam -sambhāvitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria