Declension table of ?sambhāvitātman

Deva

MasculineSingularDualPlural
Nominativesambhāvitātmā sambhāvitātmānau sambhāvitātmānaḥ
Vocativesambhāvitātman sambhāvitātmānau sambhāvitātmānaḥ
Accusativesambhāvitātmānam sambhāvitātmānau sambhāvitātmanaḥ
Instrumentalsambhāvitātmanā sambhāvitātmabhyām sambhāvitātmabhiḥ
Dativesambhāvitātmane sambhāvitātmabhyām sambhāvitātmabhyaḥ
Ablativesambhāvitātmanaḥ sambhāvitātmabhyām sambhāvitātmabhyaḥ
Genitivesambhāvitātmanaḥ sambhāvitātmanoḥ sambhāvitātmanām
Locativesambhāvitātmani sambhāvitātmanoḥ sambhāvitātmasu

Compound sambhāvitātma -

Adverb -sambhāvitātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria