Declension table of ?sambhāvayitṛ

Deva

MasculineSingularDualPlural
Nominativesambhāvayitā sambhāvayitārau sambhāvayitāraḥ
Vocativesambhāvayitaḥ sambhāvayitārau sambhāvayitāraḥ
Accusativesambhāvayitāram sambhāvayitārau sambhāvayitṝn
Instrumentalsambhāvayitrā sambhāvayitṛbhyām sambhāvayitṛbhiḥ
Dativesambhāvayitre sambhāvayitṛbhyām sambhāvayitṛbhyaḥ
Ablativesambhāvayituḥ sambhāvayitṛbhyām sambhāvayitṛbhyaḥ
Genitivesambhāvayituḥ sambhāvayitroḥ sambhāvayitṝṇām
Locativesambhāvayitari sambhāvayitroḥ sambhāvayitṛṣu

Compound sambhāvayitṛ -

Adverb -sambhāvayitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria