Declension table of sambhāvana

Deva

MasculineSingularDualPlural
Nominativesambhāvanaḥ sambhāvanau sambhāvanāḥ
Vocativesambhāvana sambhāvanau sambhāvanāḥ
Accusativesambhāvanam sambhāvanau sambhāvanān
Instrumentalsambhāvanena sambhāvanābhyām sambhāvanaiḥ sambhāvanebhiḥ
Dativesambhāvanāya sambhāvanābhyām sambhāvanebhyaḥ
Ablativesambhāvanāt sambhāvanābhyām sambhāvanebhyaḥ
Genitivesambhāvanasya sambhāvanayoḥ sambhāvanānām
Locativesambhāvane sambhāvanayoḥ sambhāvaneṣu

Compound sambhāvana -

Adverb -sambhāvanam -sambhāvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria