Declension table of ?sambhāratva

Deva

NeuterSingularDualPlural
Nominativesambhāratvam sambhāratve sambhāratvāni
Vocativesambhāratva sambhāratve sambhāratvāni
Accusativesambhāratvam sambhāratve sambhāratvāni
Instrumentalsambhāratvena sambhāratvābhyām sambhāratvaiḥ
Dativesambhāratvāya sambhāratvābhyām sambhāratvebhyaḥ
Ablativesambhāratvāt sambhāratvābhyām sambhāratvebhyaḥ
Genitivesambhāratvasya sambhāratvayoḥ sambhāratvānām
Locativesambhāratve sambhāratvayoḥ sambhāratveṣu

Compound sambhāratva -

Adverb -sambhāratvam -sambhāratvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria