Declension table of ?sambhāṣya

Deva

NeuterSingularDualPlural
Nominativesambhāṣyam sambhāṣye sambhāṣyāṇi
Vocativesambhāṣya sambhāṣye sambhāṣyāṇi
Accusativesambhāṣyam sambhāṣye sambhāṣyāṇi
Instrumentalsambhāṣyeṇa sambhāṣyābhyām sambhāṣyaiḥ
Dativesambhāṣyāya sambhāṣyābhyām sambhāṣyebhyaḥ
Ablativesambhāṣyāt sambhāṣyābhyām sambhāṣyebhyaḥ
Genitivesambhāṣyasya sambhāṣyayoḥ sambhāṣyāṇām
Locativesambhāṣye sambhāṣyayoḥ sambhāṣyeṣu

Compound sambhāṣya -

Adverb -sambhāṣyam -sambhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria