Declension table of ?sambhāṣya

Deva

MasculineSingularDualPlural
Nominativesambhāṣyaḥ sambhāṣyau sambhāṣyāḥ
Vocativesambhāṣya sambhāṣyau sambhāṣyāḥ
Accusativesambhāṣyam sambhāṣyau sambhāṣyān
Instrumentalsambhāṣyeṇa sambhāṣyābhyām sambhāṣyaiḥ sambhāṣyebhiḥ
Dativesambhāṣyāya sambhāṣyābhyām sambhāṣyebhyaḥ
Ablativesambhāṣyāt sambhāṣyābhyām sambhāṣyebhyaḥ
Genitivesambhāṣyasya sambhāṣyayoḥ sambhāṣyāṇām
Locativesambhāṣye sambhāṣyayoḥ sambhāṣyeṣu

Compound sambhāṣya -

Adverb -sambhāṣyam -sambhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria