Declension table of ?sambhāṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativesambhāṣaṇīyā sambhāṣaṇīye sambhāṣaṇīyāḥ
Vocativesambhāṣaṇīye sambhāṣaṇīye sambhāṣaṇīyāḥ
Accusativesambhāṣaṇīyām sambhāṣaṇīye sambhāṣaṇīyāḥ
Instrumentalsambhāṣaṇīyayā sambhāṣaṇīyābhyām sambhāṣaṇīyābhiḥ
Dativesambhāṣaṇīyāyai sambhāṣaṇīyābhyām sambhāṣaṇīyābhyaḥ
Ablativesambhāṣaṇīyāyāḥ sambhāṣaṇīyābhyām sambhāṣaṇīyābhyaḥ
Genitivesambhāṣaṇīyāyāḥ sambhāṣaṇīyayoḥ sambhāṣaṇīyānām
Locativesambhāṣaṇīyāyām sambhāṣaṇīyayoḥ sambhāṣaṇīyāsu

Adverb -sambhāṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria