Declension table of ?sambhṛtvan

Deva

MasculineSingularDualPlural
Nominativesambhṛtvā sambhṛtvānau sambhṛtvānaḥ
Vocativesambhṛtvan sambhṛtvānau sambhṛtvānaḥ
Accusativesambhṛtvānam sambhṛtvānau sambhṛtvanaḥ
Instrumentalsambhṛtvanā sambhṛtvabhyām sambhṛtvabhiḥ
Dativesambhṛtvane sambhṛtvabhyām sambhṛtvabhyaḥ
Ablativesambhṛtvanaḥ sambhṛtvabhyām sambhṛtvabhyaḥ
Genitivesambhṛtvanaḥ sambhṛtvanoḥ sambhṛtvanām
Locativesambhṛtvani sambhṛtvanoḥ sambhṛtvasu

Compound sambhṛtva -

Adverb -sambhṛtvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria