Declension table of ?sambhṛti

Deva

FeminineSingularDualPlural
Nominativesambhṛtiḥ sambhṛtī sambhṛtayaḥ
Vocativesambhṛte sambhṛtī sambhṛtayaḥ
Accusativesambhṛtim sambhṛtī sambhṛtīḥ
Instrumentalsambhṛtyā sambhṛtibhyām sambhṛtibhiḥ
Dativesambhṛtyai sambhṛtaye sambhṛtibhyām sambhṛtibhyaḥ
Ablativesambhṛtyāḥ sambhṛteḥ sambhṛtibhyām sambhṛtibhyaḥ
Genitivesambhṛtyāḥ sambhṛteḥ sambhṛtyoḥ sambhṛtīnām
Locativesambhṛtyām sambhṛtau sambhṛtyoḥ sambhṛtiṣu

Compound sambhṛti -

Adverb -sambhṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria