Declension table of ?sambhṛtaśruta

Deva

NeuterSingularDualPlural
Nominativesambhṛtaśrutam sambhṛtaśrute sambhṛtaśrutāni
Vocativesambhṛtaśruta sambhṛtaśrute sambhṛtaśrutāni
Accusativesambhṛtaśrutam sambhṛtaśrute sambhṛtaśrutāni
Instrumentalsambhṛtaśrutena sambhṛtaśrutābhyām sambhṛtaśrutaiḥ
Dativesambhṛtaśrutāya sambhṛtaśrutābhyām sambhṛtaśrutebhyaḥ
Ablativesambhṛtaśrutāt sambhṛtaśrutābhyām sambhṛtaśrutebhyaḥ
Genitivesambhṛtaśrutasya sambhṛtaśrutayoḥ sambhṛtaśrutānām
Locativesambhṛtaśrute sambhṛtaśrutayoḥ sambhṛtaśruteṣu

Compound sambhṛtaśruta -

Adverb -sambhṛtaśrutam -sambhṛtaśrutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria