Declension table of ?sambhṛṣṭa

Deva

MasculineSingularDualPlural
Nominativesambhṛṣṭaḥ sambhṛṣṭau sambhṛṣṭāḥ
Vocativesambhṛṣṭa sambhṛṣṭau sambhṛṣṭāḥ
Accusativesambhṛṣṭam sambhṛṣṭau sambhṛṣṭān
Instrumentalsambhṛṣṭena sambhṛṣṭābhyām sambhṛṣṭaiḥ sambhṛṣṭebhiḥ
Dativesambhṛṣṭāya sambhṛṣṭābhyām sambhṛṣṭebhyaḥ
Ablativesambhṛṣṭāt sambhṛṣṭābhyām sambhṛṣṭebhyaḥ
Genitivesambhṛṣṭasya sambhṛṣṭayoḥ sambhṛṣṭānām
Locativesambhṛṣṭe sambhṛṣṭayoḥ sambhṛṣṭeṣu

Compound sambhṛṣṭa -

Adverb -sambhṛṣṭam -sambhṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria