Declension table of ?sambadhyamānaka

Deva

NeuterSingularDualPlural
Nominativesambadhyamānakam sambadhyamānake sambadhyamānakāni
Vocativesambadhyamānaka sambadhyamānake sambadhyamānakāni
Accusativesambadhyamānakam sambadhyamānake sambadhyamānakāni
Instrumentalsambadhyamānakena sambadhyamānakābhyām sambadhyamānakaiḥ
Dativesambadhyamānakāya sambadhyamānakābhyām sambadhyamānakebhyaḥ
Ablativesambadhyamānakāt sambadhyamānakābhyām sambadhyamānakebhyaḥ
Genitivesambadhyamānakasya sambadhyamānakayoḥ sambadhyamānakānām
Locativesambadhyamānake sambadhyamānakayoḥ sambadhyamānakeṣu

Compound sambadhyamānaka -

Adverb -sambadhyamānakam -sambadhyamānakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria