Declension table of ?sambādhanā

Deva

FeminineSingularDualPlural
Nominativesambādhanā sambādhane sambādhanāḥ
Vocativesambādhane sambādhane sambādhanāḥ
Accusativesambādhanām sambādhane sambādhanāḥ
Instrumentalsambādhanayā sambādhanābhyām sambādhanābhiḥ
Dativesambādhanāyai sambādhanābhyām sambādhanābhyaḥ
Ablativesambādhanāyāḥ sambādhanābhyām sambādhanābhyaḥ
Genitivesambādhanāyāḥ sambādhanayoḥ sambādhanānām
Locativesambādhanāyām sambādhanayoḥ sambādhanāsu

Adverb -sambādhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria