Declension table of ?salūna

Deva

MasculineSingularDualPlural
Nominativesalūnaḥ salūnau salūnāḥ
Vocativesalūna salūnau salūnāḥ
Accusativesalūnam salūnau salūnān
Instrumentalsalūnena salūnābhyām salūnaiḥ salūnebhiḥ
Dativesalūnāya salūnābhyām salūnebhyaḥ
Ablativesalūnāt salūnābhyām salūnebhyaḥ
Genitivesalūnasya salūnayoḥ salūnānām
Locativesalūne salūnayoḥ salūneṣu

Compound salūna -

Adverb -salūnam -salūnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria