Declension table of ?salohitā

Deva

FeminineSingularDualPlural
Nominativesalohitā salohite salohitāḥ
Vocativesalohite salohite salohitāḥ
Accusativesalohitām salohite salohitāḥ
Instrumentalsalohitayā salohitābhyām salohitābhiḥ
Dativesalohitāyai salohitābhyām salohitābhyaḥ
Ablativesalohitāyāḥ salohitābhyām salohitābhyaḥ
Genitivesalohitāyāḥ salohitayoḥ salohitānām
Locativesalohitāyām salohitayoḥ salohitāsu

Adverb -salohitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria