Declension table of ?salilodbhava

Deva

MasculineSingularDualPlural
Nominativesalilodbhavaḥ salilodbhavau salilodbhavāḥ
Vocativesalilodbhava salilodbhavau salilodbhavāḥ
Accusativesalilodbhavam salilodbhavau salilodbhavān
Instrumentalsalilodbhavena salilodbhavābhyām salilodbhavaiḥ salilodbhavebhiḥ
Dativesalilodbhavāya salilodbhavābhyām salilodbhavebhyaḥ
Ablativesalilodbhavāt salilodbhavābhyām salilodbhavebhyaḥ
Genitivesalilodbhavasya salilodbhavayoḥ salilodbhavānām
Locativesalilodbhave salilodbhavayoḥ salilodbhaveṣu

Compound salilodbhava -

Adverb -salilodbhavam -salilodbhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria