Declension table of ?salilavat

Deva

MasculineSingularDualPlural
Nominativesalilavān salilavantau salilavantaḥ
Vocativesalilavan salilavantau salilavantaḥ
Accusativesalilavantam salilavantau salilavataḥ
Instrumentalsalilavatā salilavadbhyām salilavadbhiḥ
Dativesalilavate salilavadbhyām salilavadbhyaḥ
Ablativesalilavataḥ salilavadbhyām salilavadbhyaḥ
Genitivesalilavataḥ salilavatoḥ salilavatām
Locativesalilavati salilavatoḥ salilavatsu

Compound salilavat -

Adverb -salilavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria