Declension table of ?salilavāta

Deva

MasculineSingularDualPlural
Nominativesalilavātaḥ salilavātau salilavātāḥ
Vocativesalilavāta salilavātau salilavātāḥ
Accusativesalilavātam salilavātau salilavātān
Instrumentalsalilavātena salilavātābhyām salilavātaiḥ salilavātebhiḥ
Dativesalilavātāya salilavātābhyām salilavātebhyaḥ
Ablativesalilavātāt salilavātābhyām salilavātebhyaḥ
Genitivesalilavātasya salilavātayoḥ salilavātānām
Locativesalilavāte salilavātayoḥ salilavāteṣu

Compound salilavāta -

Adverb -salilavātam -salilavātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria