Declension table of ?salakṣa

Deva

MasculineSingularDualPlural
Nominativesalakṣaḥ salakṣau salakṣāḥ
Vocativesalakṣa salakṣau salakṣāḥ
Accusativesalakṣam salakṣau salakṣān
Instrumentalsalakṣeṇa salakṣābhyām salakṣaiḥ salakṣebhiḥ
Dativesalakṣāya salakṣābhyām salakṣebhyaḥ
Ablativesalakṣāt salakṣābhyām salakṣebhyaḥ
Genitivesalakṣasya salakṣayoḥ salakṣāṇām
Locativesalakṣe salakṣayoḥ salakṣeṣu

Compound salakṣa -

Adverb -salakṣam -salakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria