Declension table of ?salāvṛkī

Deva

FeminineSingularDualPlural
Nominativesalāvṛkī salāvṛkyau salāvṛkyaḥ
Vocativesalāvṛki salāvṛkyau salāvṛkyaḥ
Accusativesalāvṛkīm salāvṛkyau salāvṛkīḥ
Instrumentalsalāvṛkyā salāvṛkībhyām salāvṛkībhiḥ
Dativesalāvṛkyai salāvṛkībhyām salāvṛkībhyaḥ
Ablativesalāvṛkyāḥ salāvṛkībhyām salāvṛkībhyaḥ
Genitivesalāvṛkyāḥ salāvṛkyoḥ salāvṛkīṇām
Locativesalāvṛkyām salāvṛkyoḥ salāvṛkīṣu

Compound salāvṛki - salāvṛkī -

Adverb -salāvṛki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria