Declension table of ?sakuñjara

Deva

NeuterSingularDualPlural
Nominativesakuñjaram sakuñjare sakuñjarāṇi
Vocativesakuñjara sakuñjare sakuñjarāṇi
Accusativesakuñjaram sakuñjare sakuñjarāṇi
Instrumentalsakuñjareṇa sakuñjarābhyām sakuñjaraiḥ
Dativesakuñjarāya sakuñjarābhyām sakuñjarebhyaḥ
Ablativesakuñjarāt sakuñjarābhyām sakuñjarebhyaḥ
Genitivesakuñjarasya sakuñjarayoḥ sakuñjarāṇām
Locativesakuñjare sakuñjarayoḥ sakuñjareṣu

Compound sakuñjara -

Adverb -sakuñjaram -sakuñjarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria