Declension table of ?sakuśa

Deva

NeuterSingularDualPlural
Nominativesakuśam sakuśe sakuśāni
Vocativesakuśa sakuśe sakuśāni
Accusativesakuśam sakuśe sakuśāni
Instrumentalsakuśena sakuśābhyām sakuśaiḥ
Dativesakuśāya sakuśābhyām sakuśebhyaḥ
Ablativesakuśāt sakuśābhyām sakuśebhyaḥ
Genitivesakuśasya sakuśayoḥ sakuśānām
Locativesakuśe sakuśayoḥ sakuśeṣu

Compound sakuśa -

Adverb -sakuśam -sakuśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria