Declension table of ?sakuśa

Deva

MasculineSingularDualPlural
Nominativesakuśaḥ sakuśau sakuśāḥ
Vocativesakuśa sakuśau sakuśāḥ
Accusativesakuśam sakuśau sakuśān
Instrumentalsakuśena sakuśābhyām sakuśaiḥ sakuśebhiḥ
Dativesakuśāya sakuśābhyām sakuśebhyaḥ
Ablativesakuśāt sakuśābhyām sakuśebhyaḥ
Genitivesakuśasya sakuśayoḥ sakuśānām
Locativesakuśe sakuśayoḥ sakuśeṣu

Compound sakuśa -

Adverb -sakuśam -sakuśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria