Declension table of ?sakuṭumba

Deva

MasculineSingularDualPlural
Nominativesakuṭumbaḥ sakuṭumbau sakuṭumbāḥ
Vocativesakuṭumba sakuṭumbau sakuṭumbāḥ
Accusativesakuṭumbam sakuṭumbau sakuṭumbān
Instrumentalsakuṭumbena sakuṭumbābhyām sakuṭumbaiḥ sakuṭumbebhiḥ
Dativesakuṭumbāya sakuṭumbābhyām sakuṭumbebhyaḥ
Ablativesakuṭumbāt sakuṭumbābhyām sakuṭumbebhyaḥ
Genitivesakuṭumbasya sakuṭumbayoḥ sakuṭumbānām
Locativesakuṭumbe sakuṭumbayoḥ sakuṭumbeṣu

Compound sakuṭumba -

Adverb -sakuṭumbam -sakuṭumbāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria