Declension table of ?sakuṇḍala

Deva

NeuterSingularDualPlural
Nominativesakuṇḍalam sakuṇḍale sakuṇḍalāni
Vocativesakuṇḍala sakuṇḍale sakuṇḍalāni
Accusativesakuṇḍalam sakuṇḍale sakuṇḍalāni
Instrumentalsakuṇḍalena sakuṇḍalābhyām sakuṇḍalaiḥ
Dativesakuṇḍalāya sakuṇḍalābhyām sakuṇḍalebhyaḥ
Ablativesakuṇḍalāt sakuṇḍalābhyām sakuṇḍalebhyaḥ
Genitivesakuṇḍalasya sakuṇḍalayoḥ sakuṇḍalānām
Locativesakuṇḍale sakuṇḍalayoḥ sakuṇḍaleṣu

Compound sakuṇḍala -

Adverb -sakuṇḍalam -sakuṇḍalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria