Declension table of ?sakuṇḍa

Deva

NeuterSingularDualPlural
Nominativesakuṇḍam sakuṇḍe sakuṇḍāni
Vocativesakuṇḍa sakuṇḍe sakuṇḍāni
Accusativesakuṇḍam sakuṇḍe sakuṇḍāni
Instrumentalsakuṇḍena sakuṇḍābhyām sakuṇḍaiḥ
Dativesakuṇḍāya sakuṇḍābhyām sakuṇḍebhyaḥ
Ablativesakuṇḍāt sakuṇḍābhyām sakuṇḍebhyaḥ
Genitivesakuṇḍasya sakuṇḍayoḥ sakuṇḍānām
Locativesakuṇḍe sakuṇḍayoḥ sakuṇḍeṣu

Compound sakuṇḍa -

Adverb -sakuṇḍam -sakuṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria