Declension table of ?saktula

Deva

MasculineSingularDualPlural
Nominativesaktulaḥ saktulau saktulāḥ
Vocativesaktula saktulau saktulāḥ
Accusativesaktulam saktulau saktulān
Instrumentalsaktulena saktulābhyām saktulaiḥ saktulebhiḥ
Dativesaktulāya saktulābhyām saktulebhyaḥ
Ablativesaktulāt saktulābhyām saktulebhyaḥ
Genitivesaktulasya saktulayoḥ saktulānām
Locativesaktule saktulayoḥ saktuleṣu

Compound saktula -

Adverb -saktulam -saktulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria