Declension table of ?saktukāra

Deva

MasculineSingularDualPlural
Nominativesaktukāraḥ saktukārau saktukārāḥ
Vocativesaktukāra saktukārau saktukārāḥ
Accusativesaktukāram saktukārau saktukārān
Instrumentalsaktukāreṇa saktukārābhyām saktukāraiḥ saktukārebhiḥ
Dativesaktukārāya saktukārābhyām saktukārebhyaḥ
Ablativesaktukārāt saktukārābhyām saktukārebhyaḥ
Genitivesaktukārasya saktukārayoḥ saktukārāṇām
Locativesaktukāre saktukārayoḥ saktukāreṣu

Compound saktukāra -

Adverb -saktukāram -saktukārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria