Declension table of ?sakhitva

Deva

NeuterSingularDualPlural
Nominativesakhitvam sakhitve sakhitvāni
Vocativesakhitva sakhitve sakhitvāni
Accusativesakhitvam sakhitve sakhitvāni
Instrumentalsakhitvena sakhitvābhyām sakhitvaiḥ
Dativesakhitvāya sakhitvābhyām sakhitvebhyaḥ
Ablativesakhitvāt sakhitvābhyām sakhitvebhyaḥ
Genitivesakhitvasya sakhitvayoḥ sakhitvānām
Locativesakhitve sakhitvayoḥ sakhitveṣu

Compound sakhitva -

Adverb -sakhitvam -sakhitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria