Declension table of ?sakhīhṛdayābharaṇa

Deva

MasculineSingularDualPlural
Nominativesakhīhṛdayābharaṇaḥ sakhīhṛdayābharaṇau sakhīhṛdayābharaṇāḥ
Vocativesakhīhṛdayābharaṇa sakhīhṛdayābharaṇau sakhīhṛdayābharaṇāḥ
Accusativesakhīhṛdayābharaṇam sakhīhṛdayābharaṇau sakhīhṛdayābharaṇān
Instrumentalsakhīhṛdayābharaṇena sakhīhṛdayābharaṇābhyām sakhīhṛdayābharaṇaiḥ sakhīhṛdayābharaṇebhiḥ
Dativesakhīhṛdayābharaṇāya sakhīhṛdayābharaṇābhyām sakhīhṛdayābharaṇebhyaḥ
Ablativesakhīhṛdayābharaṇāt sakhīhṛdayābharaṇābhyām sakhīhṛdayābharaṇebhyaḥ
Genitivesakhīhṛdayābharaṇasya sakhīhṛdayābharaṇayoḥ sakhīhṛdayābharaṇānām
Locativesakhīhṛdayābharaṇe sakhīhṛdayābharaṇayoḥ sakhīhṛdayābharaṇeṣu

Compound sakhīhṛdayābharaṇa -

Adverb -sakhīhṛdayābharaṇam -sakhīhṛdayābharaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria