Declension table of ?sakhīgaṇasamāvṛta

Deva

NeuterSingularDualPlural
Nominativesakhīgaṇasamāvṛtam sakhīgaṇasamāvṛte sakhīgaṇasamāvṛtāni
Vocativesakhīgaṇasamāvṛta sakhīgaṇasamāvṛte sakhīgaṇasamāvṛtāni
Accusativesakhīgaṇasamāvṛtam sakhīgaṇasamāvṛte sakhīgaṇasamāvṛtāni
Instrumentalsakhīgaṇasamāvṛtena sakhīgaṇasamāvṛtābhyām sakhīgaṇasamāvṛtaiḥ
Dativesakhīgaṇasamāvṛtāya sakhīgaṇasamāvṛtābhyām sakhīgaṇasamāvṛtebhyaḥ
Ablativesakhīgaṇasamāvṛtāt sakhīgaṇasamāvṛtābhyām sakhīgaṇasamāvṛtebhyaḥ
Genitivesakhīgaṇasamāvṛtasya sakhīgaṇasamāvṛtayoḥ sakhīgaṇasamāvṛtānām
Locativesakhīgaṇasamāvṛte sakhīgaṇasamāvṛtayoḥ sakhīgaṇasamāvṛteṣu

Compound sakhīgaṇasamāvṛta -

Adverb -sakhīgaṇasamāvṛtam -sakhīgaṇasamāvṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria