Declension table of ?sakhaḍga

Deva

NeuterSingularDualPlural
Nominativesakhaḍgam sakhaḍge sakhaḍgāni
Vocativesakhaḍga sakhaḍge sakhaḍgāni
Accusativesakhaḍgam sakhaḍge sakhaḍgāni
Instrumentalsakhaḍgena sakhaḍgābhyām sakhaḍgaiḥ
Dativesakhaḍgāya sakhaḍgābhyām sakhaḍgebhyaḥ
Ablativesakhaḍgāt sakhaḍgābhyām sakhaḍgebhyaḥ
Genitivesakhaḍgasya sakhaḍgayoḥ sakhaḍgānām
Locativesakhaḍge sakhaḍgayoḥ sakhaḍgeṣu

Compound sakhaḍga -

Adverb -sakhaḍgam -sakhaḍgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria