Declension table of ?sakhaḍga

Deva

MasculineSingularDualPlural
Nominativesakhaḍgaḥ sakhaḍgau sakhaḍgāḥ
Vocativesakhaḍga sakhaḍgau sakhaḍgāḥ
Accusativesakhaḍgam sakhaḍgau sakhaḍgān
Instrumentalsakhaḍgena sakhaḍgābhyām sakhaḍgaiḥ sakhaḍgebhiḥ
Dativesakhaḍgāya sakhaḍgābhyām sakhaḍgebhyaḥ
Ablativesakhaḍgāt sakhaḍgābhyām sakhaḍgebhyaḥ
Genitivesakhaḍgasya sakhaḍgayoḥ sakhaḍgānām
Locativesakhaḍge sakhaḍgayoḥ sakhaḍgeṣu

Compound sakhaḍga -

Adverb -sakhaḍgam -sakhaḍgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria