Declension table of ?sakeśa

Deva

NeuterSingularDualPlural
Nominativesakeśam sakeśe sakeśāni
Vocativesakeśa sakeśe sakeśāni
Accusativesakeśam sakeśe sakeśāni
Instrumentalsakeśena sakeśābhyām sakeśaiḥ
Dativesakeśāya sakeśābhyām sakeśebhyaḥ
Ablativesakeśāt sakeśābhyām sakeśebhyaḥ
Genitivesakeśasya sakeśayoḥ sakeśānām
Locativesakeśe sakeśayoḥ sakeśeṣu

Compound sakeśa -

Adverb -sakeśam -sakeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria