Declension table of sakaruṇa

Deva

MasculineSingularDualPlural
Nominativesakaruṇaḥ sakaruṇau sakaruṇāḥ
Vocativesakaruṇa sakaruṇau sakaruṇāḥ
Accusativesakaruṇam sakaruṇau sakaruṇān
Instrumentalsakaruṇena sakaruṇābhyām sakaruṇaiḥ sakaruṇebhiḥ
Dativesakaruṇāya sakaruṇābhyām sakaruṇebhyaḥ
Ablativesakaruṇāt sakaruṇābhyām sakaruṇebhyaḥ
Genitivesakaruṇasya sakaruṇayoḥ sakaruṇānām
Locativesakaruṇe sakaruṇayoḥ sakaruṇeṣu

Compound sakaruṇa -

Adverb -sakaruṇam -sakaruṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria