Declension table of ?sakarṇaka

Deva

NeuterSingularDualPlural
Nominativesakarṇakam sakarṇake sakarṇakāni
Vocativesakarṇaka sakarṇake sakarṇakāni
Accusativesakarṇakam sakarṇake sakarṇakāni
Instrumentalsakarṇakena sakarṇakābhyām sakarṇakaiḥ
Dativesakarṇakāya sakarṇakābhyām sakarṇakebhyaḥ
Ablativesakarṇakāt sakarṇakābhyām sakarṇakebhyaḥ
Genitivesakarṇakasya sakarṇakayoḥ sakarṇakānām
Locativesakarṇake sakarṇakayoḥ sakarṇakeṣu

Compound sakarṇaka -

Adverb -sakarṇakam -sakarṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria