Declension table of ?sakalpa

Deva

NeuterSingularDualPlural
Nominativesakalpam sakalpe sakalpāni
Vocativesakalpa sakalpe sakalpāni
Accusativesakalpam sakalpe sakalpāni
Instrumentalsakalpena sakalpābhyām sakalpaiḥ
Dativesakalpāya sakalpābhyām sakalpebhyaḥ
Ablativesakalpāt sakalpābhyām sakalpebhyaḥ
Genitivesakalpasya sakalpayoḥ sakalpānām
Locativesakalpe sakalpayoḥ sakalpeṣu

Compound sakalpa -

Adverb -sakalpam -sakalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria