Declension table of ?sakalika

Deva

NeuterSingularDualPlural
Nominativesakalikam sakalike sakalikāni
Vocativesakalika sakalike sakalikāni
Accusativesakalikam sakalike sakalikāni
Instrumentalsakalikena sakalikābhyām sakalikaiḥ
Dativesakalikāya sakalikābhyām sakalikebhyaḥ
Ablativesakalikāt sakalikābhyām sakalikebhyaḥ
Genitivesakalikasya sakalikayoḥ sakalikānām
Locativesakalike sakalikayoḥ sakalikeṣu

Compound sakalika -

Adverb -sakalikam -sakalikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria