Declension table of ?sakalayūthaparivṛtā

Deva

FeminineSingularDualPlural
Nominativesakalayūthaparivṛtā sakalayūthaparivṛte sakalayūthaparivṛtāḥ
Vocativesakalayūthaparivṛte sakalayūthaparivṛte sakalayūthaparivṛtāḥ
Accusativesakalayūthaparivṛtām sakalayūthaparivṛte sakalayūthaparivṛtāḥ
Instrumentalsakalayūthaparivṛtayā sakalayūthaparivṛtābhyām sakalayūthaparivṛtābhiḥ
Dativesakalayūthaparivṛtāyai sakalayūthaparivṛtābhyām sakalayūthaparivṛtābhyaḥ
Ablativesakalayūthaparivṛtāyāḥ sakalayūthaparivṛtābhyām sakalayūthaparivṛtābhyaḥ
Genitivesakalayūthaparivṛtāyāḥ sakalayūthaparivṛtayoḥ sakalayūthaparivṛtānām
Locativesakalayūthaparivṛtāyām sakalayūthaparivṛtayoḥ sakalayūthaparivṛtāsu

Adverb -sakalayūthaparivṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria