Declension table of ?sakalapurāṇasamuccaya

Deva

MasculineSingularDualPlural
Nominativesakalapurāṇasamuccayaḥ sakalapurāṇasamuccayau sakalapurāṇasamuccayāḥ
Vocativesakalapurāṇasamuccaya sakalapurāṇasamuccayau sakalapurāṇasamuccayāḥ
Accusativesakalapurāṇasamuccayam sakalapurāṇasamuccayau sakalapurāṇasamuccayān
Instrumentalsakalapurāṇasamuccayena sakalapurāṇasamuccayābhyām sakalapurāṇasamuccayaiḥ sakalapurāṇasamuccayebhiḥ
Dativesakalapurāṇasamuccayāya sakalapurāṇasamuccayābhyām sakalapurāṇasamuccayebhyaḥ
Ablativesakalapurāṇasamuccayāt sakalapurāṇasamuccayābhyām sakalapurāṇasamuccayebhyaḥ
Genitivesakalapurāṇasamuccayasya sakalapurāṇasamuccayayoḥ sakalapurāṇasamuccayānām
Locativesakalapurāṇasamuccaye sakalapurāṇasamuccayayoḥ sakalapurāṇasamuccayeṣu

Compound sakalapurāṇasamuccaya -

Adverb -sakalapurāṇasamuccayam -sakalapurāṇasamuccayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria